B 70-6 Brahmasūtra
Manuscript culture infobox
Filmed in: B 70/6
Title: Brahmasūtra
Dimensions: 35 x 14 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5456
Remarks:
Reel No. B 70/6
Inventory No. 12666
Title Brahmasūtrasaṃkṣiptavṛtti
Remarks
Author Śaṅkarācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 35.0 x 14.0 cm
Binding Hole
Folios 58
Lines per Folio 6–9
Foliation figures in both margins on the verso
Place of Deposit NAK
Accession No. 5/5456
Manuscript Features
The missing folios are 22–28
Double exposure of 33v–34r, 34v–35r, 36v–37r, 48v–49r,
Excerpts
Beginning of the root text
Oṁ athāto brahmajijñāsā 1 janmādyasya yataḥ 2 śāstrayonitvāt 3 tanusamanvayāt 4 (fol. 1v5)
Beginning of the commentary
oṃ śrīgaṇeśāya namaḥ
oṁ smṛtirūpaḥ paratra pūrvadṛṣṭāvabhāsaḥ adhyāsas tannivṛttaye ātmaikatvavidyāpratipattaye ca sarve vedāṃtā ārabhyaṃte atha⟨ḥ⟩ sādhanasaṃpatyanaṃtaraṃ ato hetor yasmād veda gra(!)vāgnihotrādīnāṃ tad yatheha kacoto(!) lokaḥ kṣīyatarāvam evāsutraprarāpacitadutyādinā ʼ nisyaphalatvaṃ darśayati tathā brahmajjānād api paraṃ puruṣārthaṃ darśayai brahmavidāpnoti param ityāditasmād brahmaṇo jijñāsā brahamjijñāsāyā karttavyā 1 kila lakṣaṃ punas tadbrahma tatrāha asya jagato janmasthitibhaṃgaṃyataḥ kāraṇād bhavati tadbrahmeti vākyaśeṣaḥ 2 jagatkāraṇatvapradarśanena sarvajñabrahmeti upakṣiptaṃ (fol. 1v1–4)
End of the root text
Kāryāṅhyātvāt pūrvaṃ 19 samāna ‥‥cābhedāt 20 (fol. 65v5)
End of the commentary
Tatra ātmānam upāsītamanomayaṃ prāṇaśarīram ityādaya ta evam eva śākhāyāṃ bṛhadāraṇyeke(!) ‥‥‥vārtamanomabdo ʼdye puruṣo ‥‥‥ityādi tatra saṃśayaḥ kim ubhayatraikāvibhābhinnāvā tatrāha pathā semāne(!) bhinnāsu śākhīṣu vidyaikaviṃ guṇopasaṃhāraś ca bhava‥‥m ekasyā(!) prapiśākhāyāṃ bhavitum arhatīnyuyāsyā ʼbhedāt 19 (fol. 65v1–4)
Microfilm Details
Reel No. B 70/6
Date of Filming none
Exposures 65
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 31-05-2011