B 70-6 Brahmasūtra

Manuscript culture infobox

Filmed in: B 70/6
Title: Brahmasūtra
Dimensions: 35 x 14 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5456
Remarks:

Reel No. B 70/6

Inventory No. 12666

Title Brahmasūtrasaṃkṣiptavṛtti

Remarks

Author Śaṅkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.0 x 14.0 cm

Binding Hole

Folios 58

Lines per Folio 6–9

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 5/5456

Manuscript Features

The missing folios are 22–28
Double exposure of 33v–34r, 34v–35r, 36v–37r, 48v–49r,

Excerpts

Beginning of the root text

Oṁ athāto brahmajijñāsā 1 janmādyasya yataḥ 2 śāstrayonitvāt 3 tanusamanvayāt 4 (fol. 1v5)

Beginning of the commentary

oṃ śrīgaṇeśāya namaḥ

oṁ smṛtirūpaḥ paratra pūrvadṛṣṭāvabhāsaḥ adhyāsas tannivṛttaye ātmaikatvavidyāpratipattaye ca sarve vedāṃtā ārabhyaṃte atha⟨ḥ⟩ sādhanasaṃpatyanaṃtaraṃ ato hetor yasmād veda gra(!)vāgnihotrādīnāṃ tad yatheha kacoto(!) lokaḥ kṣīyatarāvam evāsutraprarāpacitadutyādinā ʼ nisyaphalatvaṃ darśayati tathā brahmajjānād api paraṃ puruṣārthaṃ darśayai brahmavidāpnoti param ityāditasmād brahmaṇo jijñāsā brahamjijñāsāyā karttavyā 1 kila lakṣaṃ punas tadbrahma tatrāha asya jagato janmasthitibhaṃgaṃyataḥ kāraṇād bhavati tadbrahmeti vākyaśeṣaḥ 2 jagatkāraṇatvapradarśanena sarvajñabrahmeti upakṣiptaṃ (fol. 1v1–4)

End of the root text

Kāryāṅhyātvāt pūrvaṃ 19 samāna ‥‥cābhedāt 20 (fol. 65v5)

End of the commentary

Tatra ātmānam upāsītamanomayaṃ prāṇaśarīram ityādaya ta evam eva śākhāyāṃ bṛhadāraṇyeke(!) ‥‥‥vārtamanomabdo ʼdye puruṣo ‥‥‥ityādi tatra saṃśayaḥ kim ubhayatraikāvibhābhinnāvā tatrāha pathā semāne(!) bhinnāsu śākhīṣu vidyaikaviṃ guṇopasaṃhāraś ca bhava‥‥m ekasyā(!) prapiśākhāyāṃ bhavitum arhatīnyuyāsyā ʼbhedāt 19 (fol. 65v1–4)

Microfilm Details

Reel No. B 70/6

Date of Filming none

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 31-05-2011